Sanskrit tools

Sanskrit declension


Declension of पथिकसंहति pathikasaṁhati, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पथिकसंहतिः pathikasaṁhatiḥ
पथिकसंहती pathikasaṁhatī
पथिकसंहतयः pathikasaṁhatayaḥ
Vocative पथिकसंहते pathikasaṁhate
पथिकसंहती pathikasaṁhatī
पथिकसंहतयः pathikasaṁhatayaḥ
Accusative पथिकसंहतिम् pathikasaṁhatim
पथिकसंहती pathikasaṁhatī
पथिकसंहतीः pathikasaṁhatīḥ
Instrumental पथिकसंहत्या pathikasaṁhatyā
पथिकसंहतिभ्याम् pathikasaṁhatibhyām
पथिकसंहतिभिः pathikasaṁhatibhiḥ
Dative पथिकसंहतये pathikasaṁhataye
पथिकसंहत्यै pathikasaṁhatyai
पथिकसंहतिभ्याम् pathikasaṁhatibhyām
पथिकसंहतिभ्यः pathikasaṁhatibhyaḥ
Ablative पथिकसंहतेः pathikasaṁhateḥ
पथिकसंहत्याः pathikasaṁhatyāḥ
पथिकसंहतिभ्याम् pathikasaṁhatibhyām
पथिकसंहतिभ्यः pathikasaṁhatibhyaḥ
Genitive पथिकसंहतेः pathikasaṁhateḥ
पथिकसंहत्याः pathikasaṁhatyāḥ
पथिकसंहत्योः pathikasaṁhatyoḥ
पथिकसंहतीनाम् pathikasaṁhatīnām
Locative पथिकसंहतौ pathikasaṁhatau
पथिकसंहत्याम् pathikasaṁhatyām
पथिकसंहत्योः pathikasaṁhatyoḥ
पथिकसंहतिषु pathikasaṁhatiṣu