Singular | Dual | Plural | |
Nominative |
पथिकसंहतिः
pathikasaṁhatiḥ |
पथिकसंहती
pathikasaṁhatī |
पथिकसंहतयः
pathikasaṁhatayaḥ |
Vocative |
पथिकसंहते
pathikasaṁhate |
पथिकसंहती
pathikasaṁhatī |
पथिकसंहतयः
pathikasaṁhatayaḥ |
Accusative |
पथिकसंहतिम्
pathikasaṁhatim |
पथिकसंहती
pathikasaṁhatī |
पथिकसंहतीः
pathikasaṁhatīḥ |
Instrumental |
पथिकसंहत्या
pathikasaṁhatyā |
पथिकसंहतिभ्याम्
pathikasaṁhatibhyām |
पथिकसंहतिभिः
pathikasaṁhatibhiḥ |
Dative |
पथिकसंहतये
pathikasaṁhataye पथिकसंहत्यै pathikasaṁhatyai |
पथिकसंहतिभ्याम्
pathikasaṁhatibhyām |
पथिकसंहतिभ्यः
pathikasaṁhatibhyaḥ |
Ablative |
पथिकसंहतेः
pathikasaṁhateḥ पथिकसंहत्याः pathikasaṁhatyāḥ |
पथिकसंहतिभ्याम्
pathikasaṁhatibhyām |
पथिकसंहतिभ्यः
pathikasaṁhatibhyaḥ |
Genitive |
पथिकसंहतेः
pathikasaṁhateḥ पथिकसंहत्याः pathikasaṁhatyāḥ |
पथिकसंहत्योः
pathikasaṁhatyoḥ |
पथिकसंहतीनाम्
pathikasaṁhatīnām |
Locative |
पथिकसंहतौ
pathikasaṁhatau पथिकसंहत्याम् pathikasaṁhatyām |
पथिकसंहत्योः
pathikasaṁhatyoḥ |
पथिकसंहतिषु
pathikasaṁhatiṣu |