| Singular | Dual | Plural |
Nominative |
पथिकसार्थः
pathikasārthaḥ
|
पथिकसार्थौ
pathikasārthau
|
पथिकसार्थाः
pathikasārthāḥ
|
Vocative |
पथिकसार्थ
pathikasārtha
|
पथिकसार्थौ
pathikasārthau
|
पथिकसार्थाः
pathikasārthāḥ
|
Accusative |
पथिकसार्थम्
pathikasārtham
|
पथिकसार्थौ
pathikasārthau
|
पथिकसार्थान्
pathikasārthān
|
Instrumental |
पथिकसार्थेन
pathikasārthena
|
पथिकसार्थाभ्याम्
pathikasārthābhyām
|
पथिकसार्थैः
pathikasārthaiḥ
|
Dative |
पथिकसार्थाय
pathikasārthāya
|
पथिकसार्थाभ्याम्
pathikasārthābhyām
|
पथिकसार्थेभ्यः
pathikasārthebhyaḥ
|
Ablative |
पथिकसार्थात्
pathikasārthāt
|
पथिकसार्थाभ्याम्
pathikasārthābhyām
|
पथिकसार्थेभ्यः
pathikasārthebhyaḥ
|
Genitive |
पथिकसार्थस्य
pathikasārthasya
|
पथिकसार्थयोः
pathikasārthayoḥ
|
पथिकसार्थानाम्
pathikasārthānām
|
Locative |
पथिकसार्थे
pathikasārthe
|
पथिकसार्थयोः
pathikasārthayoḥ
|
पथिकसार्थेषु
pathikasārtheṣu
|