Sanskrit tools

Sanskrit declension


Declension of पथिकसार्थ pathikasārtha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पथिकसार्थः pathikasārthaḥ
पथिकसार्थौ pathikasārthau
पथिकसार्थाः pathikasārthāḥ
Vocative पथिकसार्थ pathikasārtha
पथिकसार्थौ pathikasārthau
पथिकसार्थाः pathikasārthāḥ
Accusative पथिकसार्थम् pathikasārtham
पथिकसार्थौ pathikasārthau
पथिकसार्थान् pathikasārthān
Instrumental पथिकसार्थेन pathikasārthena
पथिकसार्थाभ्याम् pathikasārthābhyām
पथिकसार्थैः pathikasārthaiḥ
Dative पथिकसार्थाय pathikasārthāya
पथिकसार्थाभ्याम् pathikasārthābhyām
पथिकसार्थेभ्यः pathikasārthebhyaḥ
Ablative पथिकसार्थात् pathikasārthāt
पथिकसार्थाभ्याम् pathikasārthābhyām
पथिकसार्थेभ्यः pathikasārthebhyaḥ
Genitive पथिकसार्थस्य pathikasārthasya
पथिकसार्थयोः pathikasārthayoḥ
पथिकसार्थानाम् pathikasārthānām
Locative पथिकसार्थे pathikasārthe
पथिकसार्थयोः pathikasārthayoḥ
पथिकसार्थेषु pathikasārtheṣu