Singular | Dual | Plural | |
Nominative |
पथ्यम्
pathyam |
पथ्ये
pathye |
पथ्यानि
pathyāni |
Vocative |
पथ्य
pathya |
पथ्ये
pathye |
पथ्यानि
pathyāni |
Accusative |
पथ्यम्
pathyam |
पथ्ये
pathye |
पथ्यानि
pathyāni |
Instrumental |
पथ्येन
pathyena |
पथ्याभ्याम्
pathyābhyām |
पथ्यैः
pathyaiḥ |
Dative |
पथ्याय
pathyāya |
पथ्याभ्याम्
pathyābhyām |
पथ्येभ्यः
pathyebhyaḥ |
Ablative |
पथ्यात्
pathyāt |
पथ्याभ्याम्
pathyābhyām |
पथ्येभ्यः
pathyebhyaḥ |
Genitive |
पथ्यस्य
pathyasya |
पथ्ययोः
pathyayoḥ |
पथ्यानाम्
pathyānām |
Locative |
पथ्ये
pathye |
पथ्ययोः
pathyayoḥ |
पथ्येषु
pathyeṣu |