| Singular | Dual | Plural |
Nominative |
पथ्यापथ्यः
pathyāpathyaḥ
|
पथ्यापथ्यौ
pathyāpathyau
|
पथ्यापथ्याः
pathyāpathyāḥ
|
Vocative |
पथ्यापथ्य
pathyāpathya
|
पथ्यापथ्यौ
pathyāpathyau
|
पथ्यापथ्याः
pathyāpathyāḥ
|
Accusative |
पथ्यापथ्यम्
pathyāpathyam
|
पथ्यापथ्यौ
pathyāpathyau
|
पथ्यापथ्यान्
pathyāpathyān
|
Instrumental |
पथ्यापथ्येन
pathyāpathyena
|
पथ्यापथ्याभ्याम्
pathyāpathyābhyām
|
पथ्यापथ्यैः
pathyāpathyaiḥ
|
Dative |
पथ्यापथ्याय
pathyāpathyāya
|
पथ्यापथ्याभ्याम्
pathyāpathyābhyām
|
पथ्यापथ्येभ्यः
pathyāpathyebhyaḥ
|
Ablative |
पथ्यापथ्यात्
pathyāpathyāt
|
पथ्यापथ्याभ्याम्
pathyāpathyābhyām
|
पथ्यापथ्येभ्यः
pathyāpathyebhyaḥ
|
Genitive |
पथ्यापथ्यस्य
pathyāpathyasya
|
पथ्यापथ्ययोः
pathyāpathyayoḥ
|
पथ्यापथ्यानाम्
pathyāpathyānām
|
Locative |
पथ्यापथ्ये
pathyāpathye
|
पथ्यापथ्ययोः
pathyāpathyayoḥ
|
पथ्यापथ्येषु
pathyāpathyeṣu
|