| Singular | Dual | Plural |
Nominative |
पथ्यापथ्यनिघण्टुः
pathyāpathyanighaṇṭuḥ
|
पथ्यापथ्यनिघण्टू
pathyāpathyanighaṇṭū
|
पथ्यापथ्यनिघण्टवः
pathyāpathyanighaṇṭavaḥ
|
Vocative |
पथ्यापथ्यनिघण्टो
pathyāpathyanighaṇṭo
|
पथ्यापथ्यनिघण्टू
pathyāpathyanighaṇṭū
|
पथ्यापथ्यनिघण्टवः
pathyāpathyanighaṇṭavaḥ
|
Accusative |
पथ्यापथ्यनिघण्टुम्
pathyāpathyanighaṇṭum
|
पथ्यापथ्यनिघण्टू
pathyāpathyanighaṇṭū
|
पथ्यापथ्यनिघण्टून्
pathyāpathyanighaṇṭūn
|
Instrumental |
पथ्यापथ्यनिघण्टुना
pathyāpathyanighaṇṭunā
|
पथ्यापथ्यनिघण्टुभ्याम्
pathyāpathyanighaṇṭubhyām
|
पथ्यापथ्यनिघण्टुभिः
pathyāpathyanighaṇṭubhiḥ
|
Dative |
पथ्यापथ्यनिघण्टवे
pathyāpathyanighaṇṭave
|
पथ्यापथ्यनिघण्टुभ्याम्
pathyāpathyanighaṇṭubhyām
|
पथ्यापथ्यनिघण्टुभ्यः
pathyāpathyanighaṇṭubhyaḥ
|
Ablative |
पथ्यापथ्यनिघण्टोः
pathyāpathyanighaṇṭoḥ
|
पथ्यापथ्यनिघण्टुभ्याम्
pathyāpathyanighaṇṭubhyām
|
पथ्यापथ्यनिघण्टुभ्यः
pathyāpathyanighaṇṭubhyaḥ
|
Genitive |
पथ्यापथ्यनिघण्टोः
pathyāpathyanighaṇṭoḥ
|
पथ्यापथ्यनिघण्ट्वोः
pathyāpathyanighaṇṭvoḥ
|
पथ्यापथ्यनिघण्टूनाम्
pathyāpathyanighaṇṭūnām
|
Locative |
पथ्यापथ्यनिघण्टौ
pathyāpathyanighaṇṭau
|
पथ्यापथ्यनिघण्ट्वोः
pathyāpathyanighaṇṭvoḥ
|
पथ्यापथ्यनिघण्टुषु
pathyāpathyanighaṇṭuṣu
|