| Singular | Dual | Plural |
Nominative |
पथ्यापथ्यविधिः
pathyāpathyavidhiḥ
|
पथ्यापथ्यविधी
pathyāpathyavidhī
|
पथ्यापथ्यविधयः
pathyāpathyavidhayaḥ
|
Vocative |
पथ्यापथ्यविधे
pathyāpathyavidhe
|
पथ्यापथ्यविधी
pathyāpathyavidhī
|
पथ्यापथ्यविधयः
pathyāpathyavidhayaḥ
|
Accusative |
पथ्यापथ्यविधिम्
pathyāpathyavidhim
|
पथ्यापथ्यविधी
pathyāpathyavidhī
|
पथ्यापथ्यविधीन्
pathyāpathyavidhīn
|
Instrumental |
पथ्यापथ्यविधिना
pathyāpathyavidhinā
|
पथ्यापथ्यविधिभ्याम्
pathyāpathyavidhibhyām
|
पथ्यापथ्यविधिभिः
pathyāpathyavidhibhiḥ
|
Dative |
पथ्यापथ्यविधये
pathyāpathyavidhaye
|
पथ्यापथ्यविधिभ्याम्
pathyāpathyavidhibhyām
|
पथ्यापथ्यविधिभ्यः
pathyāpathyavidhibhyaḥ
|
Ablative |
पथ्यापथ्यविधेः
pathyāpathyavidheḥ
|
पथ्यापथ्यविधिभ्याम्
pathyāpathyavidhibhyām
|
पथ्यापथ्यविधिभ्यः
pathyāpathyavidhibhyaḥ
|
Genitive |
पथ्यापथ्यविधेः
pathyāpathyavidheḥ
|
पथ्यापथ्यविध्योः
pathyāpathyavidhyoḥ
|
पथ्यापथ्यविधीनाम्
pathyāpathyavidhīnām
|
Locative |
पथ्यापथ्यविधौ
pathyāpathyavidhau
|
पथ्यापथ्यविध्योः
pathyāpathyavidhyoḥ
|
पथ्यापथ्यविधिषु
pathyāpathyavidhiṣu
|