| Singular | Dual | Plural |
Nominative |
पथ्यापथ्यविनिश्चयः
pathyāpathyaviniścayaḥ
|
पथ्यापथ्यविनिश्चयौ
pathyāpathyaviniścayau
|
पथ्यापथ्यविनिश्चयाः
pathyāpathyaviniścayāḥ
|
Vocative |
पथ्यापथ्यविनिश्चय
pathyāpathyaviniścaya
|
पथ्यापथ्यविनिश्चयौ
pathyāpathyaviniścayau
|
पथ्यापथ्यविनिश्चयाः
pathyāpathyaviniścayāḥ
|
Accusative |
पथ्यापथ्यविनिश्चयम्
pathyāpathyaviniścayam
|
पथ्यापथ्यविनिश्चयौ
pathyāpathyaviniścayau
|
पथ्यापथ्यविनिश्चयान्
pathyāpathyaviniścayān
|
Instrumental |
पथ्यापथ्यविनिश्चयेन
pathyāpathyaviniścayena
|
पथ्यापथ्यविनिश्चयाभ्याम्
pathyāpathyaviniścayābhyām
|
पथ्यापथ्यविनिश्चयैः
pathyāpathyaviniścayaiḥ
|
Dative |
पथ्यापथ्यविनिश्चयाय
pathyāpathyaviniścayāya
|
पथ्यापथ्यविनिश्चयाभ्याम्
pathyāpathyaviniścayābhyām
|
पथ्यापथ्यविनिश्चयेभ्यः
pathyāpathyaviniścayebhyaḥ
|
Ablative |
पथ्यापथ्यविनिश्चयात्
pathyāpathyaviniścayāt
|
पथ्यापथ्यविनिश्चयाभ्याम्
pathyāpathyaviniścayābhyām
|
पथ्यापथ्यविनिश्चयेभ्यः
pathyāpathyaviniścayebhyaḥ
|
Genitive |
पथ्यापथ्यविनिश्चयस्य
pathyāpathyaviniścayasya
|
पथ्यापथ्यविनिश्चययोः
pathyāpathyaviniścayayoḥ
|
पथ्यापथ्यविनिश्चयानाम्
pathyāpathyaviniścayānām
|
Locative |
पथ्यापथ्यविनिश्चये
pathyāpathyaviniścaye
|
पथ्यापथ्यविनिश्चययोः
pathyāpathyaviniścayayoḥ
|
पथ्यापथ्यविनिश्चयेषु
pathyāpathyaviniścayeṣu
|