Sanskrit tools

Sanskrit declension


Declension of पथ्यापथ्यविनिश्चय pathyāpathyaviniścaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पथ्यापथ्यविनिश्चयः pathyāpathyaviniścayaḥ
पथ्यापथ्यविनिश्चयौ pathyāpathyaviniścayau
पथ्यापथ्यविनिश्चयाः pathyāpathyaviniścayāḥ
Vocative पथ्यापथ्यविनिश्चय pathyāpathyaviniścaya
पथ्यापथ्यविनिश्चयौ pathyāpathyaviniścayau
पथ्यापथ्यविनिश्चयाः pathyāpathyaviniścayāḥ
Accusative पथ्यापथ्यविनिश्चयम् pathyāpathyaviniścayam
पथ्यापथ्यविनिश्चयौ pathyāpathyaviniścayau
पथ्यापथ्यविनिश्चयान् pathyāpathyaviniścayān
Instrumental पथ्यापथ्यविनिश्चयेन pathyāpathyaviniścayena
पथ्यापथ्यविनिश्चयाभ्याम् pathyāpathyaviniścayābhyām
पथ्यापथ्यविनिश्चयैः pathyāpathyaviniścayaiḥ
Dative पथ्यापथ्यविनिश्चयाय pathyāpathyaviniścayāya
पथ्यापथ्यविनिश्चयाभ्याम् pathyāpathyaviniścayābhyām
पथ्यापथ्यविनिश्चयेभ्यः pathyāpathyaviniścayebhyaḥ
Ablative पथ्यापथ्यविनिश्चयात् pathyāpathyaviniścayāt
पथ्यापथ्यविनिश्चयाभ्याम् pathyāpathyaviniścayābhyām
पथ्यापथ्यविनिश्चयेभ्यः pathyāpathyaviniścayebhyaḥ
Genitive पथ्यापथ्यविनिश्चयस्य pathyāpathyaviniścayasya
पथ्यापथ्यविनिश्चययोः pathyāpathyaviniścayayoḥ
पथ्यापथ्यविनिश्चयानाम् pathyāpathyaviniścayānām
Locative पथ्यापथ्यविनिश्चये pathyāpathyaviniścaye
पथ्यापथ्यविनिश्चययोः pathyāpathyaviniścayayoḥ
पथ्यापथ्यविनिश्चयेषु pathyāpathyaviniścayeṣu