| Singular | Dual | Plural |
Nominative |
पथ्यापथ्यविबोधः
pathyāpathyavibodhaḥ
|
पथ्यापथ्यविबोधौ
pathyāpathyavibodhau
|
पथ्यापथ्यविबोधाः
pathyāpathyavibodhāḥ
|
Vocative |
पथ्यापथ्यविबोध
pathyāpathyavibodha
|
पथ्यापथ्यविबोधौ
pathyāpathyavibodhau
|
पथ्यापथ्यविबोधाः
pathyāpathyavibodhāḥ
|
Accusative |
पथ्यापथ्यविबोधम्
pathyāpathyavibodham
|
पथ्यापथ्यविबोधौ
pathyāpathyavibodhau
|
पथ्यापथ्यविबोधान्
pathyāpathyavibodhān
|
Instrumental |
पथ्यापथ्यविबोधेन
pathyāpathyavibodhena
|
पथ्यापथ्यविबोधाभ्याम्
pathyāpathyavibodhābhyām
|
पथ्यापथ्यविबोधैः
pathyāpathyavibodhaiḥ
|
Dative |
पथ्यापथ्यविबोधाय
pathyāpathyavibodhāya
|
पथ्यापथ्यविबोधाभ्याम्
pathyāpathyavibodhābhyām
|
पथ्यापथ्यविबोधेभ्यः
pathyāpathyavibodhebhyaḥ
|
Ablative |
पथ्यापथ्यविबोधात्
pathyāpathyavibodhāt
|
पथ्यापथ्यविबोधाभ्याम्
pathyāpathyavibodhābhyām
|
पथ्यापथ्यविबोधेभ्यः
pathyāpathyavibodhebhyaḥ
|
Genitive |
पथ्यापथ्यविबोधस्य
pathyāpathyavibodhasya
|
पथ्यापथ्यविबोधयोः
pathyāpathyavibodhayoḥ
|
पथ्यापथ्यविबोधानाम्
pathyāpathyavibodhānām
|
Locative |
पथ्यापथ्यविबोधे
pathyāpathyavibodhe
|
पथ्यापथ्यविबोधयोः
pathyāpathyavibodhayoḥ
|
पथ्यापथ्यविबोधेषु
pathyāpathyavibodheṣu
|