Sanskrit tools

Sanskrit declension


Declension of पथ्यापथ्यविबोध pathyāpathyavibodha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पथ्यापथ्यविबोधः pathyāpathyavibodhaḥ
पथ्यापथ्यविबोधौ pathyāpathyavibodhau
पथ्यापथ्यविबोधाः pathyāpathyavibodhāḥ
Vocative पथ्यापथ्यविबोध pathyāpathyavibodha
पथ्यापथ्यविबोधौ pathyāpathyavibodhau
पथ्यापथ्यविबोधाः pathyāpathyavibodhāḥ
Accusative पथ्यापथ्यविबोधम् pathyāpathyavibodham
पथ्यापथ्यविबोधौ pathyāpathyavibodhau
पथ्यापथ्यविबोधान् pathyāpathyavibodhān
Instrumental पथ्यापथ्यविबोधेन pathyāpathyavibodhena
पथ्यापथ्यविबोधाभ्याम् pathyāpathyavibodhābhyām
पथ्यापथ्यविबोधैः pathyāpathyavibodhaiḥ
Dative पथ्यापथ्यविबोधाय pathyāpathyavibodhāya
पथ्यापथ्यविबोधाभ्याम् pathyāpathyavibodhābhyām
पथ्यापथ्यविबोधेभ्यः pathyāpathyavibodhebhyaḥ
Ablative पथ्यापथ्यविबोधात् pathyāpathyavibodhāt
पथ्यापथ्यविबोधाभ्याम् pathyāpathyavibodhābhyām
पथ्यापथ्यविबोधेभ्यः pathyāpathyavibodhebhyaḥ
Genitive पथ्यापथ्यविबोधस्य pathyāpathyavibodhasya
पथ्यापथ्यविबोधयोः pathyāpathyavibodhayoḥ
पथ्यापथ्यविबोधानाम् pathyāpathyavibodhānām
Locative पथ्यापथ्यविबोधे pathyāpathyavibodhe
पथ्यापथ्यविबोधयोः pathyāpathyavibodhayoḥ
पथ्यापथ्यविबोधेषु pathyāpathyavibodheṣu