| Singular | Dual | Plural |
Nominative |
पच्छस्छःशस्यम्
pacchaschaḥśasyam
|
पच्छस्छःशस्ये
pacchaschaḥśasye
|
पच्छस्छःशस्यानि
pacchaschaḥśasyāni
|
Vocative |
पच्छस्छःशस्य
pacchaschaḥśasya
|
पच्छस्छःशस्ये
pacchaschaḥśasye
|
पच्छस्छःशस्यानि
pacchaschaḥśasyāni
|
Accusative |
पच्छस्छःशस्यम्
pacchaschaḥśasyam
|
पच्छस्छःशस्ये
pacchaschaḥśasye
|
पच्छस्छःशस्यानि
pacchaschaḥśasyāni
|
Instrumental |
पच्छस्छःशस्येन
pacchaschaḥśasyena
|
पच्छस्छःशस्याभ्याम्
pacchaschaḥśasyābhyām
|
पच्छस्छःशस्यैः
pacchaschaḥśasyaiḥ
|
Dative |
पच्छस्छःशस्याय
pacchaschaḥśasyāya
|
पच्छस्छःशस्याभ्याम्
pacchaschaḥśasyābhyām
|
पच्छस्छःशस्येभ्यः
pacchaschaḥśasyebhyaḥ
|
Ablative |
पच्छस्छःशस्यात्
pacchaschaḥśasyāt
|
पच्छस्छःशस्याभ्याम्
pacchaschaḥśasyābhyām
|
पच्छस्छःशस्येभ्यः
pacchaschaḥśasyebhyaḥ
|
Genitive |
पच्छस्छःशस्यस्य
pacchaschaḥśasyasya
|
पच्छस्छःशस्ययोः
pacchaschaḥśasyayoḥ
|
पच्छस्छःशस्यानाम्
pacchaschaḥśasyānām
|
Locative |
पच्छस्छःशस्ये
pacchaschaḥśasye
|
पच्छस्छःशस्ययोः
pacchaschaḥśasyayoḥ
|
पच्छस्छःशस्येषु
pacchaschaḥśasyeṣu
|