| Singular | Dual | Plural |
Nominative |
पच्छौचम्
pacchaucam
|
पच्छौचे
pacchauce
|
पच्छौचानि
pacchaucāni
|
Vocative |
पच्छौच
pacchauca
|
पच्छौचे
pacchauce
|
पच्छौचानि
pacchaucāni
|
Accusative |
पच्छौचम्
pacchaucam
|
पच्छौचे
pacchauce
|
पच्छौचानि
pacchaucāni
|
Instrumental |
पच्छौचेन
pacchaucena
|
पच्छौचाभ्याम्
pacchaucābhyām
|
पच्छौचैः
pacchaucaiḥ
|
Dative |
पच्छौचाय
pacchaucāya
|
पच्छौचाभ्याम्
pacchaucābhyām
|
पच्छौचेभ्यः
pacchaucebhyaḥ
|
Ablative |
पच्छौचात्
pacchaucāt
|
पच्छौचाभ्याम्
pacchaucābhyām
|
पच्छौचेभ्यः
pacchaucebhyaḥ
|
Genitive |
पच्छौचस्य
pacchaucasya
|
पच्छौचयोः
pacchaucayoḥ
|
पच्छौचानाम्
pacchaucānām
|
Locative |
पच्छौचे
pacchauce
|
पच्छौचयोः
pacchaucayoḥ
|
पच्छौचेषु
pacchauceṣu
|