| Singular | Dual | Plural |
Nominative |
अपतन्त्रः
apatantraḥ
|
अपतन्त्रौ
apatantrau
|
अपतन्त्राः
apatantrāḥ
|
Vocative |
अपतन्त्र
apatantra
|
अपतन्त्रौ
apatantrau
|
अपतन्त्राः
apatantrāḥ
|
Accusative |
अपतन्त्रम्
apatantram
|
अपतन्त्रौ
apatantrau
|
अपतन्त्रान्
apatantrān
|
Instrumental |
अपतन्त्रेण
apatantreṇa
|
अपतन्त्राभ्याम्
apatantrābhyām
|
अपतन्त्रैः
apatantraiḥ
|
Dative |
अपतन्त्राय
apatantrāya
|
अपतन्त्राभ्याम्
apatantrābhyām
|
अपतन्त्रेभ्यः
apatantrebhyaḥ
|
Ablative |
अपतन्त्रात्
apatantrāt
|
अपतन्त्राभ्याम्
apatantrābhyām
|
अपतन्त्रेभ्यः
apatantrebhyaḥ
|
Genitive |
अपतन्त्रस्य
apatantrasya
|
अपतन्त्रयोः
apatantrayoḥ
|
अपतन्त्राणाम्
apatantrāṇām
|
Locative |
अपतन्त्रे
apatantre
|
अपतन्त्रयोः
apatantrayoḥ
|
अपतन्त्रेषु
apatantreṣu
|