Sanskrit tools

Sanskrit declension


Declension of अपतन्त्र apatantra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपतन्त्रः apatantraḥ
अपतन्त्रौ apatantrau
अपतन्त्राः apatantrāḥ
Vocative अपतन्त्र apatantra
अपतन्त्रौ apatantrau
अपतन्त्राः apatantrāḥ
Accusative अपतन्त्रम् apatantram
अपतन्त्रौ apatantrau
अपतन्त्रान् apatantrān
Instrumental अपतन्त्रेण apatantreṇa
अपतन्त्राभ्याम् apatantrābhyām
अपतन्त्रैः apatantraiḥ
Dative अपतन्त्राय apatantrāya
अपतन्त्राभ्याम् apatantrābhyām
अपतन्त्रेभ्यः apatantrebhyaḥ
Ablative अपतन्त्रात् apatantrāt
अपतन्त्राभ्याम् apatantrābhyām
अपतन्त्रेभ्यः apatantrebhyaḥ
Genitive अपतन्त्रस्य apatantrasya
अपतन्त्रयोः apatantrayoḥ
अपतन्त्राणाम् apatantrāṇām
Locative अपतन्त्रे apatantre
अपतन्त्रयोः apatantrayoḥ
अपतन्त्रेषु apatantreṣu