Sanskrit tools

Sanskrit declension


Declension of अपतन्त्रक apatantraka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपतन्त्रकः apatantrakaḥ
अपतन्त्रकौ apatantrakau
अपतन्त्रकाः apatantrakāḥ
Vocative अपतन्त्रक apatantraka
अपतन्त्रकौ apatantrakau
अपतन्त्रकाः apatantrakāḥ
Accusative अपतन्त्रकम् apatantrakam
अपतन्त्रकौ apatantrakau
अपतन्त्रकान् apatantrakān
Instrumental अपतन्त्रकेण apatantrakeṇa
अपतन्त्रकाभ्याम् apatantrakābhyām
अपतन्त्रकैः apatantrakaiḥ
Dative अपतन्त्रकाय apatantrakāya
अपतन्त्रकाभ्याम् apatantrakābhyām
अपतन्त्रकेभ्यः apatantrakebhyaḥ
Ablative अपतन्त्रकात् apatantrakāt
अपतन्त्रकाभ्याम् apatantrakābhyām
अपतन्त्रकेभ्यः apatantrakebhyaḥ
Genitive अपतन्त्रकस्य apatantrakasya
अपतन्त्रकयोः apatantrakayoḥ
अपतन्त्रकाणाम् apatantrakāṇām
Locative अपतन्त्रके apatantrake
अपतन्त्रकयोः apatantrakayoḥ
अपतन्त्रकेषु apatantrakeṣu