| Singular | Dual | Plural |
Nominative |
अपतन्त्रकः
apatantrakaḥ
|
अपतन्त्रकौ
apatantrakau
|
अपतन्त्रकाः
apatantrakāḥ
|
Vocative |
अपतन्त्रक
apatantraka
|
अपतन्त्रकौ
apatantrakau
|
अपतन्त्रकाः
apatantrakāḥ
|
Accusative |
अपतन्त्रकम्
apatantrakam
|
अपतन्त्रकौ
apatantrakau
|
अपतन्त्रकान्
apatantrakān
|
Instrumental |
अपतन्त्रकेण
apatantrakeṇa
|
अपतन्त्रकाभ्याम्
apatantrakābhyām
|
अपतन्त्रकैः
apatantrakaiḥ
|
Dative |
अपतन्त्रकाय
apatantrakāya
|
अपतन्त्रकाभ्याम्
apatantrakābhyām
|
अपतन्त्रकेभ्यः
apatantrakebhyaḥ
|
Ablative |
अपतन्त्रकात्
apatantrakāt
|
अपतन्त्रकाभ्याम्
apatantrakābhyām
|
अपतन्त्रकेभ्यः
apatantrakebhyaḥ
|
Genitive |
अपतन्त्रकस्य
apatantrakasya
|
अपतन्त्रकयोः
apatantrakayoḥ
|
अपतन्त्रकाणाम्
apatantrakāṇām
|
Locative |
अपतन्त्रके
apatantrake
|
अपतन्त्रकयोः
apatantrakayoḥ
|
अपतन्त्रकेषु
apatantrakeṣu
|