Sanskrit tools

Sanskrit declension


Declension of अपतानक apatānaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपतानकः apatānakaḥ
अपतानकौ apatānakau
अपतानकाः apatānakāḥ
Vocative अपतानक apatānaka
अपतानकौ apatānakau
अपतानकाः apatānakāḥ
Accusative अपतानकम् apatānakam
अपतानकौ apatānakau
अपतानकान् apatānakān
Instrumental अपतानकेन apatānakena
अपतानकाभ्याम् apatānakābhyām
अपतानकैः apatānakaiḥ
Dative अपतानकाय apatānakāya
अपतानकाभ्याम् apatānakābhyām
अपतानकेभ्यः apatānakebhyaḥ
Ablative अपतानकात् apatānakāt
अपतानकाभ्याम् apatānakābhyām
अपतानकेभ्यः apatānakebhyaḥ
Genitive अपतानकस्य apatānakasya
अपतानकयोः apatānakayoḥ
अपतानकानाम् apatānakānām
Locative अपतानके apatānake
अपतानकयोः apatānakayoḥ
अपतानकेषु apatānakeṣu