| Singular | Dual | Plural |
Nominative |
अपतानकः
apatānakaḥ
|
अपतानकौ
apatānakau
|
अपतानकाः
apatānakāḥ
|
Vocative |
अपतानक
apatānaka
|
अपतानकौ
apatānakau
|
अपतानकाः
apatānakāḥ
|
Accusative |
अपतानकम्
apatānakam
|
अपतानकौ
apatānakau
|
अपतानकान्
apatānakān
|
Instrumental |
अपतानकेन
apatānakena
|
अपतानकाभ्याम्
apatānakābhyām
|
अपतानकैः
apatānakaiḥ
|
Dative |
अपतानकाय
apatānakāya
|
अपतानकाभ्याम्
apatānakābhyām
|
अपतानकेभ्यः
apatānakebhyaḥ
|
Ablative |
अपतानकात्
apatānakāt
|
अपतानकाभ्याम्
apatānakābhyām
|
अपतानकेभ्यः
apatānakebhyaḥ
|
Genitive |
अपतानकस्य
apatānakasya
|
अपतानकयोः
apatānakayoḥ
|
अपतानकानाम्
apatānakānām
|
Locative |
अपतानके
apatānake
|
अपतानकयोः
apatānakayoḥ
|
अपतानकेषु
apatānakeṣu
|