Singular | Dual | Plural | |
Nominative |
अपतानकि
apatānaki |
अपतानकिनी
apatānakinī |
अपतानकीनि
apatānakīni |
Vocative |
अपतानकि
apatānaki अपतानकिन् apatānakin |
अपतानकिनी
apatānakinī |
अपतानकीनि
apatānakīni |
Accusative |
अपतानकि
apatānaki |
अपतानकिनी
apatānakinī |
अपतानकीनि
apatānakīni |
Instrumental |
अपतानकिना
apatānakinā |
अपतानकिभ्याम्
apatānakibhyām |
अपतानकिभिः
apatānakibhiḥ |
Dative |
अपतानकिने
apatānakine |
अपतानकिभ्याम्
apatānakibhyām |
अपतानकिभ्यः
apatānakibhyaḥ |
Ablative |
अपतानकिनः
apatānakinaḥ |
अपतानकिभ्याम्
apatānakibhyām |
अपतानकिभ्यः
apatānakibhyaḥ |
Genitive |
अपतानकिनः
apatānakinaḥ |
अपतानकिनोः
apatānakinoḥ |
अपतानकिनाम्
apatānakinām |
Locative |
अपतानकिनि
apatānakini |
अपतानकिनोः
apatānakinoḥ |
अपतानकिषु
apatānakiṣu |