Singular | Dual | Plural | |
Nominative |
अपतिः
apatiḥ |
अपती
apatī |
अपतयः
apatayaḥ |
Vocative |
अपते
apate |
अपती
apatī |
अपतयः
apatayaḥ |
Accusative |
अपतिम्
apatim |
अपती
apatī |
अपतीः
apatīḥ |
Instrumental |
अपत्या
apatyā |
अपतिभ्याम्
apatibhyām |
अपतिभिः
apatibhiḥ |
Dative |
अपतये
apataye अपत्यै apatyai |
अपतिभ्याम्
apatibhyām |
अपतिभ्यः
apatibhyaḥ |
Ablative |
अपतेः
apateḥ अपत्याः apatyāḥ |
अपतिभ्याम्
apatibhyām |
अपतिभ्यः
apatibhyaḥ |
Genitive |
अपतेः
apateḥ अपत्याः apatyāḥ |
अपत्योः
apatyoḥ |
अपतीनाम्
apatīnām |
Locative |
अपतौ
apatau अपत्याम् apatyām |
अपत्योः
apatyoḥ |
अपतिषु
apatiṣu |