Sanskrit tools

Sanskrit declension


Declension of अपतिका apatikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपतिका apatikā
अपतिके apatike
अपतिकाः apatikāḥ
Vocative अपतिके apatike
अपतिके apatike
अपतिकाः apatikāḥ
Accusative अपतिकाम् apatikām
अपतिके apatike
अपतिकाः apatikāḥ
Instrumental अपतिकया apatikayā
अपतिकाभ्याम् apatikābhyām
अपतिकाभिः apatikābhiḥ
Dative अपतिकायै apatikāyai
अपतिकाभ्याम् apatikābhyām
अपतिकाभ्यः apatikābhyaḥ
Ablative अपतिकायाः apatikāyāḥ
अपतिकाभ्याम् apatikābhyām
अपतिकाभ्यः apatikābhyaḥ
Genitive अपतिकायाः apatikāyāḥ
अपतिकयोः apatikayoḥ
अपतिकानाम् apatikānām
Locative अपतिकायाम् apatikāyām
अपतिकयोः apatikayoḥ
अपतिकासु apatikāsu