Sanskrit tools

Sanskrit declension


Declension of अपतीर्थ apatīrtha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपतीर्थः apatīrthaḥ
अपतीर्थौ apatīrthau
अपतीर्थाः apatīrthāḥ
Vocative अपतीर्थ apatīrtha
अपतीर्थौ apatīrthau
अपतीर्थाः apatīrthāḥ
Accusative अपतीर्थम् apatīrtham
अपतीर्थौ apatīrthau
अपतीर्थान् apatīrthān
Instrumental अपतीर्थेन apatīrthena
अपतीर्थाभ्याम् apatīrthābhyām
अपतीर्थैः apatīrthaiḥ
Dative अपतीर्थाय apatīrthāya
अपतीर्थाभ्याम् apatīrthābhyām
अपतीर्थेभ्यः apatīrthebhyaḥ
Ablative अपतीर्थात् apatīrthāt
अपतीर्थाभ्याम् apatīrthābhyām
अपतीर्थेभ्यः apatīrthebhyaḥ
Genitive अपतीर्थस्य apatīrthasya
अपतीर्थयोः apatīrthayoḥ
अपतीर्थानाम् apatīrthānām
Locative अपतीर्थे apatīrthe
अपतीर्थयोः apatīrthayoḥ
अपतीर्थेषु apatīrtheṣu