Singular | Dual | Plural | |
Nominative |
अपतूला
apatūlā |
अपतूले
apatūle |
अपतूलाः
apatūlāḥ |
Vocative |
अपतूले
apatūle |
अपतूले
apatūle |
अपतूलाः
apatūlāḥ |
Accusative |
अपतूलाम्
apatūlām |
अपतूले
apatūle |
अपतूलाः
apatūlāḥ |
Instrumental |
अपतूलया
apatūlayā |
अपतूलाभ्याम्
apatūlābhyām |
अपतूलाभिः
apatūlābhiḥ |
Dative |
अपतूलायै
apatūlāyai |
अपतूलाभ्याम्
apatūlābhyām |
अपतूलाभ्यः
apatūlābhyaḥ |
Ablative |
अपतूलायाः
apatūlāyāḥ |
अपतूलाभ्याम्
apatūlābhyām |
अपतूलाभ्यः
apatūlābhyaḥ |
Genitive |
अपतूलायाः
apatūlāyāḥ |
अपतूलयोः
apatūlayoḥ |
अपतूलानाम्
apatūlānām |
Locative |
अपतूलायाम्
apatūlāyām |
अपतूलयोः
apatūlayoḥ |
अपतूलासु
apatūlāsu |