Singular | Dual | Plural | |
Nominative |
अपतूलम्
apatūlam |
अपतूले
apatūle |
अपतूलानि
apatūlāni |
Vocative |
अपतूल
apatūla |
अपतूले
apatūle |
अपतूलानि
apatūlāni |
Accusative |
अपतूलम्
apatūlam |
अपतूले
apatūle |
अपतूलानि
apatūlāni |
Instrumental |
अपतूलेन
apatūlena |
अपतूलाभ्याम्
apatūlābhyām |
अपतूलैः
apatūlaiḥ |
Dative |
अपतूलाय
apatūlāya |
अपतूलाभ्याम्
apatūlābhyām |
अपतूलेभ्यः
apatūlebhyaḥ |
Ablative |
अपतूलात्
apatūlāt |
अपतूलाभ्याम्
apatūlābhyām |
अपतूलेभ्यः
apatūlebhyaḥ |
Genitive |
अपतूलस्य
apatūlasya |
अपतूलयोः
apatūlayoḥ |
अपतूलानाम्
apatūlānām |
Locative |
अपतूले
apatūle |
अपतूलयोः
apatūlayoḥ |
अपतूलेषु
apatūleṣu |