Sanskrit tools

Sanskrit declension


Declension of अपत्नीक apatnīka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपत्नीकम् apatnīkam
अपत्नीके apatnīke
अपत्नीकानि apatnīkāni
Vocative अपत्नीक apatnīka
अपत्नीके apatnīke
अपत्नीकानि apatnīkāni
Accusative अपत्नीकम् apatnīkam
अपत्नीके apatnīke
अपत्नीकानि apatnīkāni
Instrumental अपत्नीकेन apatnīkena
अपत्नीकाभ्याम् apatnīkābhyām
अपत्नीकैः apatnīkaiḥ
Dative अपत्नीकाय apatnīkāya
अपत्नीकाभ्याम् apatnīkābhyām
अपत्नीकेभ्यः apatnīkebhyaḥ
Ablative अपत्नीकात् apatnīkāt
अपत्नीकाभ्याम् apatnīkābhyām
अपत्नीकेभ्यः apatnīkebhyaḥ
Genitive अपत्नीकस्य apatnīkasya
अपत्नीकयोः apatnīkayoḥ
अपत्नीकानाम् apatnīkānām
Locative अपत्नीके apatnīke
अपत्नीकयोः apatnīkayoḥ
अपत्नीकेषु apatnīkeṣu