Sanskrit tools

Sanskrit declension


Declension of अपत्यकाम apatyakāma, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपत्यकामम् apatyakāmam
अपत्यकामे apatyakāme
अपत्यकामानि apatyakāmāni
Vocative अपत्यकाम apatyakāma
अपत्यकामे apatyakāme
अपत्यकामानि apatyakāmāni
Accusative अपत्यकामम् apatyakāmam
अपत्यकामे apatyakāme
अपत्यकामानि apatyakāmāni
Instrumental अपत्यकामेन apatyakāmena
अपत्यकामाभ्याम् apatyakāmābhyām
अपत्यकामैः apatyakāmaiḥ
Dative अपत्यकामाय apatyakāmāya
अपत्यकामाभ्याम् apatyakāmābhyām
अपत्यकामेभ्यः apatyakāmebhyaḥ
Ablative अपत्यकामात् apatyakāmāt
अपत्यकामाभ्याम् apatyakāmābhyām
अपत्यकामेभ्यः apatyakāmebhyaḥ
Genitive अपत्यकामस्य apatyakāmasya
अपत्यकामयोः apatyakāmayoḥ
अपत्यकामानाम् apatyakāmānām
Locative अपत्यकामे apatyakāme
अपत्यकामयोः apatyakāmayoḥ
अपत्यकामेषु apatyakāmeṣu