Sanskrit tools

Sanskrit declension


Declension of अपत्यता apatyatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपत्यता apatyatā
अपत्यते apatyate
अपत्यताः apatyatāḥ
Vocative अपत्यते apatyate
अपत्यते apatyate
अपत्यताः apatyatāḥ
Accusative अपत्यताम् apatyatām
अपत्यते apatyate
अपत्यताः apatyatāḥ
Instrumental अपत्यतया apatyatayā
अपत्यताभ्याम् apatyatābhyām
अपत्यताभिः apatyatābhiḥ
Dative अपत्यतायै apatyatāyai
अपत्यताभ्याम् apatyatābhyām
अपत्यताभ्यः apatyatābhyaḥ
Ablative अपत्यतायाः apatyatāyāḥ
अपत्यताभ्याम् apatyatābhyām
अपत्यताभ्यः apatyatābhyaḥ
Genitive अपत्यतायाः apatyatāyāḥ
अपत्यतयोः apatyatayoḥ
अपत्यतानाम् apatyatānām
Locative अपत्यतायाम् apatyatāyām
अपत्यतयोः apatyatayoḥ
अपत्यतासु apatyatāsu