Singular | Dual | Plural | |
Nominative |
अपत्यता
apatyatā |
अपत्यते
apatyate |
अपत्यताः
apatyatāḥ |
Vocative |
अपत्यते
apatyate |
अपत्यते
apatyate |
अपत्यताः
apatyatāḥ |
Accusative |
अपत्यताम्
apatyatām |
अपत्यते
apatyate |
अपत्यताः
apatyatāḥ |
Instrumental |
अपत्यतया
apatyatayā |
अपत्यताभ्याम्
apatyatābhyām |
अपत्यताभिः
apatyatābhiḥ |
Dative |
अपत्यतायै
apatyatāyai |
अपत्यताभ्याम्
apatyatābhyām |
अपत्यताभ्यः
apatyatābhyaḥ |
Ablative |
अपत्यतायाः
apatyatāyāḥ |
अपत्यताभ्याम्
apatyatābhyām |
अपत्यताभ्यः
apatyatābhyaḥ |
Genitive |
अपत्यतायाः
apatyatāyāḥ |
अपत्यतयोः
apatyatayoḥ |
अपत्यतानाम्
apatyatānām |
Locative |
अपत्यतायाम्
apatyatāyām |
अपत्यतयोः
apatyatayoḥ |
अपत्यतासु
apatyatāsu |