Sanskrit tools

Sanskrit declension


Declension of अपत्यदा apatyadā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपत्यदा apatyadā
अपत्यदे apatyade
अपत्यदाः apatyadāḥ
Vocative अपत्यदे apatyade
अपत्यदे apatyade
अपत्यदाः apatyadāḥ
Accusative अपत्यदाम् apatyadām
अपत्यदे apatyade
अपत्यदाः apatyadāḥ
Instrumental अपत्यदया apatyadayā
अपत्यदाभ्याम् apatyadābhyām
अपत्यदाभिः apatyadābhiḥ
Dative अपत्यदायै apatyadāyai
अपत्यदाभ्याम् apatyadābhyām
अपत्यदाभ्यः apatyadābhyaḥ
Ablative अपत्यदायाः apatyadāyāḥ
अपत्यदाभ्याम् apatyadābhyām
अपत्यदाभ्यः apatyadābhyaḥ
Genitive अपत्यदायाः apatyadāyāḥ
अपत्यदयोः apatyadayoḥ
अपत्यदानाम् apatyadānām
Locative अपत्यदायाम् apatyadāyām
अपत्यदयोः apatyadayoḥ
अपत्यदासु apatyadāsu