Singular | Dual | Plural | |
Nominative |
अपत्यदा
apatyadā |
अपत्यदे
apatyade |
अपत्यदाः
apatyadāḥ |
Vocative |
अपत्यदे
apatyade |
अपत्यदे
apatyade |
अपत्यदाः
apatyadāḥ |
Accusative |
अपत्यदाम्
apatyadām |
अपत्यदे
apatyade |
अपत्यदाः
apatyadāḥ |
Instrumental |
अपत्यदया
apatyadayā |
अपत्यदाभ्याम्
apatyadābhyām |
अपत्यदाभिः
apatyadābhiḥ |
Dative |
अपत्यदायै
apatyadāyai |
अपत्यदाभ्याम्
apatyadābhyām |
अपत्यदाभ्यः
apatyadābhyaḥ |
Ablative |
अपत्यदायाः
apatyadāyāḥ |
अपत्यदाभ्याम्
apatyadābhyām |
अपत्यदाभ्यः
apatyadābhyaḥ |
Genitive |
अपत्यदायाः
apatyadāyāḥ |
अपत्यदयोः
apatyadayoḥ |
अपत्यदानाम्
apatyadānām |
Locative |
अपत्यदायाम्
apatyadāyām |
अपत्यदयोः
apatyadayoḥ |
अपत्यदासु
apatyadāsu |