Sanskrit tools

Sanskrit declension


Declension of अपत्यदा apatyadā, f.

Reference(s): Müller p. 115, §239 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपत्यदाः apatyadāḥ
अपत्यदौ apatyadau
अपत्यदाः apatyadāḥ
Vocative अपत्यदाः apatyadāḥ
अपत्यदौ apatyadau
अपत्यदाः apatyadāḥ
Accusative अपत्यदाम् apatyadām
अपत्यदौ apatyadau
अपत्यदः apatyadaḥ
Instrumental अपत्यदा apatyadā
अपत्यदाभ्याम् apatyadābhyām
अपत्यदाभिः apatyadābhiḥ
Dative अपत्यदे apatyade
अपत्यदाभ्याम् apatyadābhyām
अपत्यदाभ्यः apatyadābhyaḥ
Ablative अपत्यदः apatyadaḥ
अपत्यदाभ्याम् apatyadābhyām
अपत्यदाभ्यः apatyadābhyaḥ
Genitive अपत्यदः apatyadaḥ
अपत्यदोः apatyadoḥ
अपत्यदाम् apatyadām
Locative अपत्यदि apatyadi
अपत्यदोः apatyadoḥ
अपत्यदासु apatyadāsu