| Singular | Dual | Plural |
Nominative |
अपत्यप्रत्ययः
apatyapratyayaḥ
|
अपत्यप्रत्ययौ
apatyapratyayau
|
अपत्यप्रत्ययाः
apatyapratyayāḥ
|
Vocative |
अपत्यप्रत्यय
apatyapratyaya
|
अपत्यप्रत्ययौ
apatyapratyayau
|
अपत्यप्रत्ययाः
apatyapratyayāḥ
|
Accusative |
अपत्यप्रत्ययम्
apatyapratyayam
|
अपत्यप्रत्ययौ
apatyapratyayau
|
अपत्यप्रत्ययान्
apatyapratyayān
|
Instrumental |
अपत्यप्रत्ययेन
apatyapratyayena
|
अपत्यप्रत्ययाभ्याम्
apatyapratyayābhyām
|
अपत्यप्रत्ययैः
apatyapratyayaiḥ
|
Dative |
अपत्यप्रत्ययाय
apatyapratyayāya
|
अपत्यप्रत्ययाभ्याम्
apatyapratyayābhyām
|
अपत्यप्रत्ययेभ्यः
apatyapratyayebhyaḥ
|
Ablative |
अपत्यप्रत्ययात्
apatyapratyayāt
|
अपत्यप्रत्ययाभ्याम्
apatyapratyayābhyām
|
अपत्यप्रत्ययेभ्यः
apatyapratyayebhyaḥ
|
Genitive |
अपत्यप्रत्ययस्य
apatyapratyayasya
|
अपत्यप्रत्यययोः
apatyapratyayayoḥ
|
अपत्यप्रत्ययानाम्
apatyapratyayānām
|
Locative |
अपत्यप्रत्यये
apatyapratyaye
|
अपत्यप्रत्यययोः
apatyapratyayayoḥ
|
अपत्यप्रत्ययेषु
apatyapratyayeṣu
|