Sanskrit tools

Sanskrit declension


Declension of अपत्यप्रत्यय apatyapratyaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपत्यप्रत्ययः apatyapratyayaḥ
अपत्यप्रत्ययौ apatyapratyayau
अपत्यप्रत्ययाः apatyapratyayāḥ
Vocative अपत्यप्रत्यय apatyapratyaya
अपत्यप्रत्ययौ apatyapratyayau
अपत्यप्रत्ययाः apatyapratyayāḥ
Accusative अपत्यप्रत्ययम् apatyapratyayam
अपत्यप्रत्ययौ apatyapratyayau
अपत्यप्रत्ययान् apatyapratyayān
Instrumental अपत्यप्रत्ययेन apatyapratyayena
अपत्यप्रत्ययाभ्याम् apatyapratyayābhyām
अपत्यप्रत्ययैः apatyapratyayaiḥ
Dative अपत्यप्रत्ययाय apatyapratyayāya
अपत्यप्रत्ययाभ्याम् apatyapratyayābhyām
अपत्यप्रत्ययेभ्यः apatyapratyayebhyaḥ
Ablative अपत्यप्रत्ययात् apatyapratyayāt
अपत्यप्रत्ययाभ्याम् apatyapratyayābhyām
अपत्यप्रत्ययेभ्यः apatyapratyayebhyaḥ
Genitive अपत्यप्रत्ययस्य apatyapratyayasya
अपत्यप्रत्यययोः apatyapratyayayoḥ
अपत्यप्रत्ययानाम् apatyapratyayānām
Locative अपत्यप्रत्यये apatyapratyaye
अपत्यप्रत्यययोः apatyapratyayayoḥ
अपत्यप्रत्ययेषु apatyapratyayeṣu