| Singular | Dual | Plural |
Nominative |
अपत्यवान्
apatyavān
|
अपत्यवन्तौ
apatyavantau
|
अपत्यवन्तः
apatyavantaḥ
|
Vocative |
अपत्यवन्
apatyavan
|
अपत्यवन्तौ
apatyavantau
|
अपत्यवन्तः
apatyavantaḥ
|
Accusative |
अपत्यवन्तम्
apatyavantam
|
अपत्यवन्तौ
apatyavantau
|
अपत्यवतः
apatyavataḥ
|
Instrumental |
अपत्यवता
apatyavatā
|
अपत्यवद्भ्याम्
apatyavadbhyām
|
अपत्यवद्भिः
apatyavadbhiḥ
|
Dative |
अपत्यवते
apatyavate
|
अपत्यवद्भ्याम्
apatyavadbhyām
|
अपत्यवद्भ्यः
apatyavadbhyaḥ
|
Ablative |
अपत्यवतः
apatyavataḥ
|
अपत्यवद्भ्याम्
apatyavadbhyām
|
अपत्यवद्भ्यः
apatyavadbhyaḥ
|
Genitive |
अपत्यवतः
apatyavataḥ
|
अपत्यवतोः
apatyavatoḥ
|
अपत्यवताम्
apatyavatām
|
Locative |
अपत्यवति
apatyavati
|
अपत्यवतोः
apatyavatoḥ
|
अपत्यवत्सु
apatyavatsu
|