Sanskrit tools

Sanskrit declension


Declension of अपत्यवत् apatyavat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative अपत्यवत् apatyavat
अपत्यवती apatyavatī
अपत्यवन्ति apatyavanti
Vocative अपत्यवत् apatyavat
अपत्यवती apatyavatī
अपत्यवन्ति apatyavanti
Accusative अपत्यवत् apatyavat
अपत्यवती apatyavatī
अपत्यवन्ति apatyavanti
Instrumental अपत्यवता apatyavatā
अपत्यवद्भ्याम् apatyavadbhyām
अपत्यवद्भिः apatyavadbhiḥ
Dative अपत्यवते apatyavate
अपत्यवद्भ्याम् apatyavadbhyām
अपत्यवद्भ्यः apatyavadbhyaḥ
Ablative अपत्यवतः apatyavataḥ
अपत्यवद्भ्याम् apatyavadbhyām
अपत्यवद्भ्यः apatyavadbhyaḥ
Genitive अपत्यवतः apatyavataḥ
अपत्यवतोः apatyavatoḥ
अपत्यवताम् apatyavatām
Locative अपत्यवति apatyavati
अपत्यवतोः apatyavatoḥ
अपत्यवत्सु apatyavatsu