| Singular | Dual | Plural |
Nominative |
अपत्यविक्रयी
apatyavikrayī
|
अपत्यविक्रयिणौ
apatyavikrayiṇau
|
अपत्यविक्रयिणः
apatyavikrayiṇaḥ
|
Vocative |
अपत्यविक्रयिन्
apatyavikrayin
|
अपत्यविक्रयिणौ
apatyavikrayiṇau
|
अपत्यविक्रयिणः
apatyavikrayiṇaḥ
|
Accusative |
अपत्यविक्रयिणम्
apatyavikrayiṇam
|
अपत्यविक्रयिणौ
apatyavikrayiṇau
|
अपत्यविक्रयिणः
apatyavikrayiṇaḥ
|
Instrumental |
अपत्यविक्रयिणा
apatyavikrayiṇā
|
अपत्यविक्रयिभ्याम्
apatyavikrayibhyām
|
अपत्यविक्रयिभिः
apatyavikrayibhiḥ
|
Dative |
अपत्यविक्रयिणे
apatyavikrayiṇe
|
अपत्यविक्रयिभ्याम्
apatyavikrayibhyām
|
अपत्यविक्रयिभ्यः
apatyavikrayibhyaḥ
|
Ablative |
अपत्यविक्रयिणः
apatyavikrayiṇaḥ
|
अपत्यविक्रयिभ्याम्
apatyavikrayibhyām
|
अपत्यविक्रयिभ्यः
apatyavikrayibhyaḥ
|
Genitive |
अपत्यविक्रयिणः
apatyavikrayiṇaḥ
|
अपत्यविक्रयिणोः
apatyavikrayiṇoḥ
|
अपत्यविक्रयिणम्
apatyavikrayiṇam
|
Locative |
अपत्यविक्रयिणि
apatyavikrayiṇi
|
अपत्यविक्रयिणोः
apatyavikrayiṇoḥ
|
अपत्यविक्रयिषु
apatyavikrayiṣu
|