Sanskrit tools

Sanskrit declension


Declension of अपत्यार्थशब्द apatyārthaśabda, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपत्यार्थशब्दः apatyārthaśabdaḥ
अपत्यार्थशब्दौ apatyārthaśabdau
अपत्यार्थशब्दाः apatyārthaśabdāḥ
Vocative अपत्यार्थशब्द apatyārthaśabda
अपत्यार्थशब्दौ apatyārthaśabdau
अपत्यार्थशब्दाः apatyārthaśabdāḥ
Accusative अपत्यार्थशब्दम् apatyārthaśabdam
अपत्यार्थशब्दौ apatyārthaśabdau
अपत्यार्थशब्दान् apatyārthaśabdān
Instrumental अपत्यार्थशब्देन apatyārthaśabdena
अपत्यार्थशब्दाभ्याम् apatyārthaśabdābhyām
अपत्यार्थशब्दैः apatyārthaśabdaiḥ
Dative अपत्यार्थशब्दाय apatyārthaśabdāya
अपत्यार्थशब्दाभ्याम् apatyārthaśabdābhyām
अपत्यार्थशब्देभ्यः apatyārthaśabdebhyaḥ
Ablative अपत्यार्थशब्दात् apatyārthaśabdāt
अपत्यार्थशब्दाभ्याम् apatyārthaśabdābhyām
अपत्यार्थशब्देभ्यः apatyārthaśabdebhyaḥ
Genitive अपत्यार्थशब्दस्य apatyārthaśabdasya
अपत्यार्थशब्दयोः apatyārthaśabdayoḥ
अपत्यार्थशब्दानाम् apatyārthaśabdānām
Locative अपत्यार्थशब्दे apatyārthaśabde
अपत्यार्थशब्दयोः apatyārthaśabdayoḥ
अपत्यार्थशब्देषु apatyārthaśabdeṣu