| Singular | Dual | Plural |
Nominative |
अपत्यार्थशब्दः
apatyārthaśabdaḥ
|
अपत्यार्थशब्दौ
apatyārthaśabdau
|
अपत्यार्थशब्दाः
apatyārthaśabdāḥ
|
Vocative |
अपत्यार्थशब्द
apatyārthaśabda
|
अपत्यार्थशब्दौ
apatyārthaśabdau
|
अपत्यार्थशब्दाः
apatyārthaśabdāḥ
|
Accusative |
अपत्यार्थशब्दम्
apatyārthaśabdam
|
अपत्यार्थशब्दौ
apatyārthaśabdau
|
अपत्यार्थशब्दान्
apatyārthaśabdān
|
Instrumental |
अपत्यार्थशब्देन
apatyārthaśabdena
|
अपत्यार्थशब्दाभ्याम्
apatyārthaśabdābhyām
|
अपत्यार्थशब्दैः
apatyārthaśabdaiḥ
|
Dative |
अपत्यार्थशब्दाय
apatyārthaśabdāya
|
अपत्यार्थशब्दाभ्याम्
apatyārthaśabdābhyām
|
अपत्यार्थशब्देभ्यः
apatyārthaśabdebhyaḥ
|
Ablative |
अपत्यार्थशब्दात्
apatyārthaśabdāt
|
अपत्यार्थशब्दाभ्याम्
apatyārthaśabdābhyām
|
अपत्यार्थशब्देभ्यः
apatyārthaśabdebhyaḥ
|
Genitive |
अपत्यार्थशब्दस्य
apatyārthaśabdasya
|
अपत्यार्थशब्दयोः
apatyārthaśabdayoḥ
|
अपत्यार्थशब्दानाम्
apatyārthaśabdānām
|
Locative |
अपत्यार्थशब्दे
apatyārthaśabde
|
अपत्यार्थशब्दयोः
apatyārthaśabdayoḥ
|
अपत्यार्थशब्देषु
apatyārthaśabdeṣu
|