| Singular | Dual | Plural |
Nominative |
अपत्रपिष्णुः
apatrapiṣṇuḥ
|
अपत्रपिष्णू
apatrapiṣṇū
|
अपत्रपिष्णवः
apatrapiṣṇavaḥ
|
Vocative |
अपत्रपिष्णो
apatrapiṣṇo
|
अपत्रपिष्णू
apatrapiṣṇū
|
अपत्रपिष्णवः
apatrapiṣṇavaḥ
|
Accusative |
अपत्रपिष्णुम्
apatrapiṣṇum
|
अपत्रपिष्णू
apatrapiṣṇū
|
अपत्रपिष्णून्
apatrapiṣṇūn
|
Instrumental |
अपत्रपिष्णुना
apatrapiṣṇunā
|
अपत्रपिष्णुभ्याम्
apatrapiṣṇubhyām
|
अपत्रपिष्णुभिः
apatrapiṣṇubhiḥ
|
Dative |
अपत्रपिष्णवे
apatrapiṣṇave
|
अपत्रपिष्णुभ्याम्
apatrapiṣṇubhyām
|
अपत्रपिष्णुभ्यः
apatrapiṣṇubhyaḥ
|
Ablative |
अपत्रपिष्णोः
apatrapiṣṇoḥ
|
अपत्रपिष्णुभ्याम्
apatrapiṣṇubhyām
|
अपत्रपिष्णुभ्यः
apatrapiṣṇubhyaḥ
|
Genitive |
अपत्रपिष्णोः
apatrapiṣṇoḥ
|
अपत्रपिष्ण्वोः
apatrapiṣṇvoḥ
|
अपत्रपिष्णूनाम्
apatrapiṣṇūnām
|
Locative |
अपत्रपिष्णौ
apatrapiṣṇau
|
अपत्रपिष्ण्वोः
apatrapiṣṇvoḥ
|
अपत्रपिष्णुषु
apatrapiṣṇuṣu
|