Singular | Dual | Plural | |
Nominative |
अपन्थाः
apanthāḥ |
अपन्थानौ
apanthānau |
अपन्थानः
apanthānaḥ |
Vocative |
अपन्थाः
apanthāḥ |
अपन्थानौ
apanthānau |
अपन्थानः
apanthānaḥ |
Accusative |
अपन्थानम्
apanthānam |
अपन्थानौ
apanthānau |
अपथः
apathaḥ |
Instrumental |
अपथा
apathā |
अपथिभ्याम्
apathibhyām |
अपथिभिः
apathibhiḥ |
Dative |
अपथे
apathe |
अपथिभ्याम्
apathibhyām |
अपथिभ्यः
apathibhyaḥ |
Ablative |
अपथः
apathaḥ |
अपथिभ्याम्
apathibhyām |
अपथिभ्यः
apathibhyaḥ |
Genitive |
अपथः
apathaḥ |
अपथोः
apathoḥ |
अपथाम्
apathām |
Locative |
अपथि
apathi |
अपथोः
apathoḥ |
अपथिसु
apathisu |