Singular | Dual | Plural | |
Nominative |
अपथ्या
apathyā |
अपथ्ये
apathye |
अपथ्याः
apathyāḥ |
Vocative |
अपथ्ये
apathye |
अपथ्ये
apathye |
अपथ्याः
apathyāḥ |
Accusative |
अपथ्याम्
apathyām |
अपथ्ये
apathye |
अपथ्याः
apathyāḥ |
Instrumental |
अपथ्यया
apathyayā |
अपथ्याभ्याम्
apathyābhyām |
अपथ्याभिः
apathyābhiḥ |
Dative |
अपथ्यायै
apathyāyai |
अपथ्याभ्याम्
apathyābhyām |
अपथ्याभ्यः
apathyābhyaḥ |
Ablative |
अपथ्यायाः
apathyāyāḥ |
अपथ्याभ्याम्
apathyābhyām |
अपथ्याभ्यः
apathyābhyaḥ |
Genitive |
अपथ्यायाः
apathyāyāḥ |
अपथ्ययोः
apathyayoḥ |
अपथ्यानाम्
apathyānām |
Locative |
अपथ्यायाम्
apathyāyām |
अपथ्ययोः
apathyayoḥ |
अपथ्यासु
apathyāsu |