| Singular | Dual | Plural |
Nominative |
अपथ्यनिमित्ता
apathyanimittā
|
अपथ्यनिमित्ते
apathyanimitte
|
अपथ्यनिमित्ताः
apathyanimittāḥ
|
Vocative |
अपथ्यनिमित्ते
apathyanimitte
|
अपथ्यनिमित्ते
apathyanimitte
|
अपथ्यनिमित्ताः
apathyanimittāḥ
|
Accusative |
अपथ्यनिमित्ताम्
apathyanimittām
|
अपथ्यनिमित्ते
apathyanimitte
|
अपथ्यनिमित्ताः
apathyanimittāḥ
|
Instrumental |
अपथ्यनिमित्तया
apathyanimittayā
|
अपथ्यनिमित्ताभ्याम्
apathyanimittābhyām
|
अपथ्यनिमित्ताभिः
apathyanimittābhiḥ
|
Dative |
अपथ्यनिमित्तायै
apathyanimittāyai
|
अपथ्यनिमित्ताभ्याम्
apathyanimittābhyām
|
अपथ्यनिमित्ताभ्यः
apathyanimittābhyaḥ
|
Ablative |
अपथ्यनिमित्तायाः
apathyanimittāyāḥ
|
अपथ्यनिमित्ताभ्याम्
apathyanimittābhyām
|
अपथ्यनिमित्ताभ्यः
apathyanimittābhyaḥ
|
Genitive |
अपथ्यनिमित्तायाः
apathyanimittāyāḥ
|
अपथ्यनिमित्तयोः
apathyanimittayoḥ
|
अपथ्यनिमित्तानाम्
apathyanimittānām
|
Locative |
अपथ्यनिमित्तायाम्
apathyanimittāyām
|
अपथ्यनिमित्तयोः
apathyanimittayoḥ
|
अपथ्यनिमित्तासु
apathyanimittāsu
|