| Singular | Dual | Plural |
Nominative |
अपथ्यभुक्
apathyabhuk
|
अपथ्यभुजौ
apathyabhujau
|
अपथ्यभुजः
apathyabhujaḥ
|
Vocative |
अपथ्यभुक्
apathyabhuk
|
अपथ्यभुजौ
apathyabhujau
|
अपथ्यभुजः
apathyabhujaḥ
|
Accusative |
अपथ्यभुजम्
apathyabhujam
|
अपथ्यभुजौ
apathyabhujau
|
अपथ्यभुजः
apathyabhujaḥ
|
Instrumental |
अपथ्यभुजा
apathyabhujā
|
अपथ्यभुग्भ्याम्
apathyabhugbhyām
|
अपथ्यभुग्भिः
apathyabhugbhiḥ
|
Dative |
अपथ्यभुजे
apathyabhuje
|
अपथ्यभुग्भ्याम्
apathyabhugbhyām
|
अपथ्यभुग्भ्यः
apathyabhugbhyaḥ
|
Ablative |
अपथ्यभुजः
apathyabhujaḥ
|
अपथ्यभुग्भ्याम्
apathyabhugbhyām
|
अपथ्यभुग्भ्यः
apathyabhugbhyaḥ
|
Genitive |
अपथ्यभुजः
apathyabhujaḥ
|
अपथ्यभुजोः
apathyabhujoḥ
|
अपथ्यभुजाम्
apathyabhujām
|
Locative |
अपथ्यभुजि
apathyabhuji
|
अपथ्यभुजोः
apathyabhujoḥ
|
अपथ्यभुक्षु
apathyabhukṣu
|