Singular | Dual | Plural | |
Nominative |
अपात्
apāt |
अपादौ
apādau |
अपादः
apādaḥ |
Vocative |
अपात्
apāt |
अपादौ
apādau |
अपादः
apādaḥ |
Accusative |
अपादम्
apādam |
अपादौ
apādau |
अपदः
apadaḥ |
Instrumental |
अपदा
apadā |
अपाद्भ्याम्
apādbhyām |
अपाद्भिः
apādbhiḥ |
Dative |
अपदे
apade |
अपाद्भ्याम्
apādbhyām |
अपाद्भ्यः
apādbhyaḥ |
Ablative |
अपदः
apadaḥ |
अपाद्भ्याम्
apādbhyām |
अपाद्भ्यः
apādbhyaḥ |
Genitive |
अपदः
apadaḥ |
अपदोः
apadoḥ |
अपदाम्
apadām |
Locative |
अपदि
apadi |
अपदोः
apadoḥ |
अपात्सु
apātsu |