Singular | Dual | Plural | |
Nominative |
अपदा
apadā |
अपदे
apade |
अपदाः
apadāḥ |
Vocative |
अपदे
apade |
अपदे
apade |
अपदाः
apadāḥ |
Accusative |
अपदाम्
apadām |
अपदे
apade |
अपदाः
apadāḥ |
Instrumental |
अपदया
apadayā |
अपदाभ्याम्
apadābhyām |
अपदाभिः
apadābhiḥ |
Dative |
अपदायै
apadāyai |
अपदाभ्याम्
apadābhyām |
अपदाभ्यः
apadābhyaḥ |
Ablative |
अपदायाः
apadāyāḥ |
अपदाभ्याम्
apadābhyām |
अपदाभ्यः
apadābhyaḥ |
Genitive |
अपदायाः
apadāyāḥ |
अपदयोः
apadayoḥ |
अपदानाम्
apadānām |
Locative |
अपदायाम्
apadāyām |
अपदयोः
apadayoḥ |
अपदासु
apadāsu |