Sanskrit tools

Sanskrit declension


Declension of अपद apada, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपदम् apadam
अपदे apade
अपदानि apadāni
Vocative अपद apada
अपदे apade
अपदानि apadāni
Accusative अपदम् apadam
अपदे apade
अपदानि apadāni
Instrumental अपदेन apadena
अपदाभ्याम् apadābhyām
अपदैः apadaiḥ
Dative अपदाय apadāya
अपदाभ्याम् apadābhyām
अपदेभ्यः apadebhyaḥ
Ablative अपदात् apadāt
अपदाभ्याम् apadābhyām
अपदेभ्यः apadebhyaḥ
Genitive अपदस्य apadasya
अपदयोः apadayoḥ
अपदानाम् apadānām
Locative अपदे apade
अपदयोः apadayoḥ
अपदेषु apadeṣu