Singular | Dual | Plural | |
Nominative |
अपदरोहिणिः
apadarohiṇiḥ |
अपदरोहिणी
apadarohiṇī |
अपदरोहिणयः
apadarohiṇayaḥ |
Vocative |
अपदरोहिणे
apadarohiṇe |
अपदरोहिणी
apadarohiṇī |
अपदरोहिणयः
apadarohiṇayaḥ |
Accusative |
अपदरोहिणिम्
apadarohiṇim |
अपदरोहिणी
apadarohiṇī |
अपदरोहिणीः
apadarohiṇīḥ |
Instrumental |
अपदरोहिण्या
apadarohiṇyā |
अपदरोहिणिभ्याम्
apadarohiṇibhyām |
अपदरोहिणिभिः
apadarohiṇibhiḥ |
Dative |
अपदरोहिणये
apadarohiṇaye अपदरोहिण्यै apadarohiṇyai |
अपदरोहिणिभ्याम्
apadarohiṇibhyām |
अपदरोहिणिभ्यः
apadarohiṇibhyaḥ |
Ablative |
अपदरोहिणेः
apadarohiṇeḥ अपदरोहिण्याः apadarohiṇyāḥ |
अपदरोहिणिभ्याम्
apadarohiṇibhyām |
अपदरोहिणिभ्यः
apadarohiṇibhyaḥ |
Genitive |
अपदरोहिणेः
apadarohiṇeḥ अपदरोहिण्याः apadarohiṇyāḥ |
अपदरोहिण्योः
apadarohiṇyoḥ |
अपदरोहिणीनाम्
apadarohiṇīnām |
Locative |
अपदरोहिणौ
apadarohiṇau अपदरोहिण्याम् apadarohiṇyām |
अपदरोहिण्योः
apadarohiṇyoḥ |
अपदरोहिणिषु
apadarohiṇiṣu |