Sanskrit tools

Sanskrit declension


Declension of अपदरोहिणि apadarohiṇi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपदरोहिणिः apadarohiṇiḥ
अपदरोहिणी apadarohiṇī
अपदरोहिणयः apadarohiṇayaḥ
Vocative अपदरोहिणे apadarohiṇe
अपदरोहिणी apadarohiṇī
अपदरोहिणयः apadarohiṇayaḥ
Accusative अपदरोहिणिम् apadarohiṇim
अपदरोहिणी apadarohiṇī
अपदरोहिणीः apadarohiṇīḥ
Instrumental अपदरोहिण्या apadarohiṇyā
अपदरोहिणिभ्याम् apadarohiṇibhyām
अपदरोहिणिभिः apadarohiṇibhiḥ
Dative अपदरोहिणये apadarohiṇaye
अपदरोहिण्यै apadarohiṇyai
अपदरोहिणिभ्याम् apadarohiṇibhyām
अपदरोहिणिभ्यः apadarohiṇibhyaḥ
Ablative अपदरोहिणेः apadarohiṇeḥ
अपदरोहिण्याः apadarohiṇyāḥ
अपदरोहिणिभ्याम् apadarohiṇibhyām
अपदरोहिणिभ्यः apadarohiṇibhyaḥ
Genitive अपदरोहिणेः apadarohiṇeḥ
अपदरोहिण्याः apadarohiṇyāḥ
अपदरोहिण्योः apadarohiṇyoḥ
अपदरोहिणीनाम् apadarohiṇīnām
Locative अपदरोहिणौ apadarohiṇau
अपदरोहिण्याम् apadarohiṇyām
अपदरोहिण्योः apadarohiṇyoḥ
अपदरोहिणिषु apadarohiṇiṣu