| Singular | Dual | Plural |
Nominative |
अपदस्थम्
apadastham
|
अपदस्थे
apadasthe
|
अपदस्थानि
apadasthāni
|
Vocative |
अपदस्थ
apadastha
|
अपदस्थे
apadasthe
|
अपदस्थानि
apadasthāni
|
Accusative |
अपदस्थम्
apadastham
|
अपदस्थे
apadasthe
|
अपदस्थानि
apadasthāni
|
Instrumental |
अपदस्थेन
apadasthena
|
अपदस्थाभ्याम्
apadasthābhyām
|
अपदस्थैः
apadasthaiḥ
|
Dative |
अपदस्थाय
apadasthāya
|
अपदस्थाभ्याम्
apadasthābhyām
|
अपदस्थेभ्यः
apadasthebhyaḥ
|
Ablative |
अपदस्थात्
apadasthāt
|
अपदस्थाभ्याम्
apadasthābhyām
|
अपदस्थेभ्यः
apadasthebhyaḥ
|
Genitive |
अपदस्थस्य
apadasthasya
|
अपदस्थयोः
apadasthayoḥ
|
अपदस्थानाम्
apadasthānām
|
Locative |
अपदस्थे
apadasthe
|
अपदस्थयोः
apadasthayoḥ
|
अपदस्थेषु
apadastheṣu
|