| Singular | Dual | Plural |
Nominative |
अपदान्तरा
apadāntarā
|
अपदान्तरे
apadāntare
|
अपदान्तराः
apadāntarāḥ
|
Vocative |
अपदान्तरे
apadāntare
|
अपदान्तरे
apadāntare
|
अपदान्तराः
apadāntarāḥ
|
Accusative |
अपदान्तराम्
apadāntarām
|
अपदान्तरे
apadāntare
|
अपदान्तराः
apadāntarāḥ
|
Instrumental |
अपदान्तरया
apadāntarayā
|
अपदान्तराभ्याम्
apadāntarābhyām
|
अपदान्तराभिः
apadāntarābhiḥ
|
Dative |
अपदान्तरायै
apadāntarāyai
|
अपदान्तराभ्याम्
apadāntarābhyām
|
अपदान्तराभ्यः
apadāntarābhyaḥ
|
Ablative |
अपदान्तरायाः
apadāntarāyāḥ
|
अपदान्तराभ्याम्
apadāntarābhyām
|
अपदान्तराभ्यः
apadāntarābhyaḥ
|
Genitive |
अपदान्तरायाः
apadāntarāyāḥ
|
अपदान्तरयोः
apadāntarayoḥ
|
अपदान्तराणाम्
apadāntarāṇām
|
Locative |
अपदान्तरायाम्
apadāntarāyām
|
अपदान्तरयोः
apadāntarayoḥ
|
अपदान्तरासु
apadāntarāsu
|