Sanskrit tools

Sanskrit declension


Declension of अपदान्तरा apadāntarā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपदान्तरा apadāntarā
अपदान्तरे apadāntare
अपदान्तराः apadāntarāḥ
Vocative अपदान्तरे apadāntare
अपदान्तरे apadāntare
अपदान्तराः apadāntarāḥ
Accusative अपदान्तराम् apadāntarām
अपदान्तरे apadāntare
अपदान्तराः apadāntarāḥ
Instrumental अपदान्तरया apadāntarayā
अपदान्तराभ्याम् apadāntarābhyām
अपदान्तराभिः apadāntarābhiḥ
Dative अपदान्तरायै apadāntarāyai
अपदान्तराभ्याम् apadāntarābhyām
अपदान्तराभ्यः apadāntarābhyaḥ
Ablative अपदान्तरायाः apadāntarāyāḥ
अपदान्तराभ्याम् apadāntarābhyām
अपदान्तराभ्यः apadāntarābhyaḥ
Genitive अपदान्तरायाः apadāntarāyāḥ
अपदान्तरयोः apadāntarayoḥ
अपदान्तराणाम् apadāntarāṇām
Locative अपदान्तरायाम् apadāntarāyām
अपदान्तरयोः apadāntarayoḥ
अपदान्तरासु apadāntarāsu