Sanskrit tools

Sanskrit declension


Declension of अपदान्तर apadāntara, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपदान्तरम् apadāntaram
अपदान्तरे apadāntare
अपदान्तराणि apadāntarāṇi
Vocative अपदान्तर apadāntara
अपदान्तरे apadāntare
अपदान्तराणि apadāntarāṇi
Accusative अपदान्तरम् apadāntaram
अपदान्तरे apadāntare
अपदान्तराणि apadāntarāṇi
Instrumental अपदान्तरेण apadāntareṇa
अपदान्तराभ्याम् apadāntarābhyām
अपदान्तरैः apadāntaraiḥ
Dative अपदान्तराय apadāntarāya
अपदान्तराभ्याम् apadāntarābhyām
अपदान्तरेभ्यः apadāntarebhyaḥ
Ablative अपदान्तरात् apadāntarāt
अपदान्तराभ्याम् apadāntarābhyām
अपदान्तरेभ्यः apadāntarebhyaḥ
Genitive अपदान्तरस्य apadāntarasya
अपदान्तरयोः apadāntarayoḥ
अपदान्तराणाम् apadāntarāṇām
Locative अपदान्तरे apadāntare
अपदान्तरयोः apadāntarayoḥ
अपदान्तरेषु apadāntareṣu