| Singular | Dual | Plural |
Nominative |
अपदान्तरम्
apadāntaram
|
अपदान्तरे
apadāntare
|
अपदान्तराणि
apadāntarāṇi
|
Vocative |
अपदान्तर
apadāntara
|
अपदान्तरे
apadāntare
|
अपदान्तराणि
apadāntarāṇi
|
Accusative |
अपदान्तरम्
apadāntaram
|
अपदान्तरे
apadāntare
|
अपदान्तराणि
apadāntarāṇi
|
Instrumental |
अपदान्तरेण
apadāntareṇa
|
अपदान्तराभ्याम्
apadāntarābhyām
|
अपदान्तरैः
apadāntaraiḥ
|
Dative |
अपदान्तराय
apadāntarāya
|
अपदान्तराभ्याम्
apadāntarābhyām
|
अपदान्तरेभ्यः
apadāntarebhyaḥ
|
Ablative |
अपदान्तरात्
apadāntarāt
|
अपदान्तराभ्याम्
apadāntarābhyām
|
अपदान्तरेभ्यः
apadāntarebhyaḥ
|
Genitive |
अपदान्तरस्य
apadāntarasya
|
अपदान्तरयोः
apadāntarayoḥ
|
अपदान्तराणाम्
apadāntarāṇām
|
Locative |
अपदान्तरे
apadāntare
|
अपदान्तरयोः
apadāntarayoḥ
|
अपदान्तरेषु
apadāntareṣu
|