Sanskrit tools

Sanskrit declension


Declension of अग्धाद् agdhād, n.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative अग्धात् agdhāt
अग्धादी agdhādī
अग्धान्दि agdhāndi
Vocative अग्धात् agdhāt
अग्धादी agdhādī
अग्धान्दि agdhāndi
Accusative अग्धात् agdhāt
अग्धादी agdhādī
अग्धान्दि agdhāndi
Instrumental अग्धादा agdhādā
अग्धाद्भ्याम् agdhādbhyām
अग्धाद्भिः agdhādbhiḥ
Dative अग्धादे agdhāde
अग्धाद्भ्याम् agdhādbhyām
अग्धाद्भ्यः agdhādbhyaḥ
Ablative अग्धादः agdhādaḥ
अग्धाद्भ्याम् agdhādbhyām
अग्धाद्भ्यः agdhādbhyaḥ
Genitive अग्धादः agdhādaḥ
अग्धादोः agdhādoḥ
अग्धादाम् agdhādām
Locative अग्धादि agdhādi
अग्धादोः agdhādoḥ
अग्धात्सु agdhātsu