Singular | Dual | Plural | |
Nominative |
अग्धात्
agdhāt |
अग्धादी
agdhādī |
अग्धान्दि
agdhāndi |
Vocative |
अग्धात्
agdhāt |
अग्धादी
agdhādī |
अग्धान्दि
agdhāndi |
Accusative |
अग्धात्
agdhāt |
अग्धादी
agdhādī |
अग्धान्दि
agdhāndi |
Instrumental |
अग्धादा
agdhādā |
अग्धाद्भ्याम्
agdhādbhyām |
अग्धाद्भिः
agdhādbhiḥ |
Dative |
अग्धादे
agdhāde |
अग्धाद्भ्याम्
agdhādbhyām |
अग्धाद्भ्यः
agdhādbhyaḥ |
Ablative |
अग्धादः
agdhādaḥ |
अग्धाद्भ्याम्
agdhādbhyām |
अग्धाद्भ्यः
agdhādbhyaḥ |
Genitive |
अग्धादः
agdhādaḥ |
अग्धादोः
agdhādoḥ |
अग्धादाम्
agdhādām |
Locative |
अग्धादि
agdhādi |
अग्धादोः
agdhādoḥ |
अग्धात्सु
agdhātsu |