Sanskrit tools

Sanskrit declension


Declension of अपदम apadama, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपदमः apadamaḥ
अपदमौ apadamau
अपदमाः apadamāḥ
Vocative अपदम apadama
अपदमौ apadamau
अपदमाः apadamāḥ
Accusative अपदमम् apadamam
अपदमौ apadamau
अपदमान् apadamān
Instrumental अपदमेन apadamena
अपदमाभ्याम् apadamābhyām
अपदमैः apadamaiḥ
Dative अपदमाय apadamāya
अपदमाभ्याम् apadamābhyām
अपदमेभ्यः apadamebhyaḥ
Ablative अपदमात् apadamāt
अपदमाभ्याम् apadamābhyām
अपदमेभ्यः apadamebhyaḥ
Genitive अपदमस्य apadamasya
अपदमयोः apadamayoḥ
अपदमानाम् apadamānām
Locative अपदमे apadame
अपदमयोः apadamayoḥ
अपदमेषु apadameṣu