Singular | Dual | Plural | |
Nominative |
अपदवम्
apadavam |
अपदवे
apadave |
अपदवानि
apadavāni |
Vocative |
अपदव
apadava |
अपदवे
apadave |
अपदवानि
apadavāni |
Accusative |
अपदवम्
apadavam |
अपदवे
apadave |
अपदवानि
apadavāni |
Instrumental |
अपदवेन
apadavena |
अपदवाभ्याम्
apadavābhyām |
अपदवैः
apadavaiḥ |
Dative |
अपदवाय
apadavāya |
अपदवाभ्याम्
apadavābhyām |
अपदवेभ्यः
apadavebhyaḥ |
Ablative |
अपदवात्
apadavāt |
अपदवाभ्याम्
apadavābhyām |
अपदवेभ्यः
apadavebhyaḥ |
Genitive |
अपदवस्य
apadavasya |
अपदवयोः
apadavayoḥ |
अपदवानाम्
apadavānām |
Locative |
अपदवे
apadave |
अपदवयोः
apadavayoḥ |
अपदवेषु
apadaveṣu |