Sanskrit tools

Sanskrit declension


Declension of अपदव apadava, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपदवम् apadavam
अपदवे apadave
अपदवानि apadavāni
Vocative अपदव apadava
अपदवे apadave
अपदवानि apadavāni
Accusative अपदवम् apadavam
अपदवे apadave
अपदवानि apadavāni
Instrumental अपदवेन apadavena
अपदवाभ्याम् apadavābhyām
अपदवैः apadavaiḥ
Dative अपदवाय apadavāya
अपदवाभ्याम् apadavābhyām
अपदवेभ्यः apadavebhyaḥ
Ablative अपदवात् apadavāt
अपदवाभ्याम् apadavābhyām
अपदवेभ्यः apadavebhyaḥ
Genitive अपदवस्य apadavasya
अपदवयोः apadavayoḥ
अपदवानाम् apadavānām
Locative अपदवे apadave
अपदवयोः apadavayoḥ
अपदवेषु apadaveṣu