| Singular | Dual | Plural |
Nominative |
अपदवापत्
apadavāpat
|
अपदवापदौ
apadavāpadau
|
अपदवापदः
apadavāpadaḥ
|
Vocative |
अपदवापत्
apadavāpat
|
अपदवापदौ
apadavāpadau
|
अपदवापदः
apadavāpadaḥ
|
Accusative |
अपदवापदम्
apadavāpadam
|
अपदवापदौ
apadavāpadau
|
अपदवापदः
apadavāpadaḥ
|
Instrumental |
अपदवापदा
apadavāpadā
|
अपदवापद्भ्याम्
apadavāpadbhyām
|
अपदवापद्भिः
apadavāpadbhiḥ
|
Dative |
अपदवापदे
apadavāpade
|
अपदवापद्भ्याम्
apadavāpadbhyām
|
अपदवापद्भ्यः
apadavāpadbhyaḥ
|
Ablative |
अपदवापदः
apadavāpadaḥ
|
अपदवापद्भ्याम्
apadavāpadbhyām
|
अपदवापद्भ्यः
apadavāpadbhyaḥ
|
Genitive |
अपदवापदः
apadavāpadaḥ
|
अपदवापदोः
apadavāpadoḥ
|
अपदवापदाम्
apadavāpadām
|
Locative |
अपदवापदि
apadavāpadi
|
अपदवापदोः
apadavāpadoḥ
|
अपदवापत्सु
apadavāpatsu
|