Singular | Dual | Plural | |
Nominative |
अपदशम्
apadaśam |
अपदशे
apadaśe |
अपदशानि
apadaśāni |
Vocative |
अपदश
apadaśa |
अपदशे
apadaśe |
अपदशानि
apadaśāni |
Accusative |
अपदशम्
apadaśam |
अपदशे
apadaśe |
अपदशानि
apadaśāni |
Instrumental |
अपदशेन
apadaśena |
अपदशाभ्याम्
apadaśābhyām |
अपदशैः
apadaśaiḥ |
Dative |
अपदशाय
apadaśāya |
अपदशाभ्याम्
apadaśābhyām |
अपदशेभ्यः
apadaśebhyaḥ |
Ablative |
अपदशात्
apadaśāt |
अपदशाभ्याम्
apadaśābhyām |
अपदशेभ्यः
apadaśebhyaḥ |
Genitive |
अपदशस्य
apadaśasya |
अपदशयोः
apadaśayoḥ |
अपदशानाम्
apadaśānām |
Locative |
अपदशे
apadaśe |
अपदशयोः
apadaśayoḥ |
अपदशेषु
apadaśeṣu |