| Singular | Dual | Plural |
Nominative |
अपदिष्टः
apadiṣṭaḥ
|
अपदिष्टौ
apadiṣṭau
|
अपदिष्टाः
apadiṣṭāḥ
|
Vocative |
अपदिष्ट
apadiṣṭa
|
अपदिष्टौ
apadiṣṭau
|
अपदिष्टाः
apadiṣṭāḥ
|
Accusative |
अपदिष्टम्
apadiṣṭam
|
अपदिष्टौ
apadiṣṭau
|
अपदिष्टान्
apadiṣṭān
|
Instrumental |
अपदिष्टेन
apadiṣṭena
|
अपदिष्टाभ्याम्
apadiṣṭābhyām
|
अपदिष्टैः
apadiṣṭaiḥ
|
Dative |
अपदिष्टाय
apadiṣṭāya
|
अपदिष्टाभ्याम्
apadiṣṭābhyām
|
अपदिष्टेभ्यः
apadiṣṭebhyaḥ
|
Ablative |
अपदिष्टात्
apadiṣṭāt
|
अपदिष्टाभ्याम्
apadiṣṭābhyām
|
अपदिष्टेभ्यः
apadiṣṭebhyaḥ
|
Genitive |
अपदिष्टस्य
apadiṣṭasya
|
अपदिष्टयोः
apadiṣṭayoḥ
|
अपदिष्टानाम्
apadiṣṭānām
|
Locative |
अपदिष्टे
apadiṣṭe
|
अपदिष्टयोः
apadiṣṭayoḥ
|
अपदिष्टेषु
apadiṣṭeṣu
|