Sanskrit tools

Sanskrit declension


Declension of अपदिष्ट apadiṣṭa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपदिष्टः apadiṣṭaḥ
अपदिष्टौ apadiṣṭau
अपदिष्टाः apadiṣṭāḥ
Vocative अपदिष्ट apadiṣṭa
अपदिष्टौ apadiṣṭau
अपदिष्टाः apadiṣṭāḥ
Accusative अपदिष्टम् apadiṣṭam
अपदिष्टौ apadiṣṭau
अपदिष्टान् apadiṣṭān
Instrumental अपदिष्टेन apadiṣṭena
अपदिष्टाभ्याम् apadiṣṭābhyām
अपदिष्टैः apadiṣṭaiḥ
Dative अपदिष्टाय apadiṣṭāya
अपदिष्टाभ्याम् apadiṣṭābhyām
अपदिष्टेभ्यः apadiṣṭebhyaḥ
Ablative अपदिष्टात् apadiṣṭāt
अपदिष्टाभ्याम् apadiṣṭābhyām
अपदिष्टेभ्यः apadiṣṭebhyaḥ
Genitive अपदिष्टस्य apadiṣṭasya
अपदिष्टयोः apadiṣṭayoḥ
अपदिष्टानाम् apadiṣṭānām
Locative अपदिष्टे apadiṣṭe
अपदिष्टयोः apadiṣṭayoḥ
अपदिष्टेषु apadiṣṭeṣu