Sanskrit tools

Sanskrit declension


Declension of अपदेश apadeśa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपदेशः apadeśaḥ
अपदेशौ apadeśau
अपदेशाः apadeśāḥ
Vocative अपदेश apadeśa
अपदेशौ apadeśau
अपदेशाः apadeśāḥ
Accusative अपदेशम् apadeśam
अपदेशौ apadeśau
अपदेशान् apadeśān
Instrumental अपदेशेन apadeśena
अपदेशाभ्याम् apadeśābhyām
अपदेशैः apadeśaiḥ
Dative अपदेशाय apadeśāya
अपदेशाभ्याम् apadeśābhyām
अपदेशेभ्यः apadeśebhyaḥ
Ablative अपदेशात् apadeśāt
अपदेशाभ्याम् apadeśābhyām
अपदेशेभ्यः apadeśebhyaḥ
Genitive अपदेशस्य apadeśasya
अपदेशयोः apadeśayoḥ
अपदेशानाम् apadeśānām
Locative अपदेशे apadeśe
अपदेशयोः apadeśayoḥ
अपदेशेषु apadeśeṣu