Sanskrit tools

Sanskrit declension


Declension of अपदेश्य apadeśya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपदेश्यः apadeśyaḥ
अपदेश्यौ apadeśyau
अपदेश्याः apadeśyāḥ
Vocative अपदेश्य apadeśya
अपदेश्यौ apadeśyau
अपदेश्याः apadeśyāḥ
Accusative अपदेश्यम् apadeśyam
अपदेश्यौ apadeśyau
अपदेश्यान् apadeśyān
Instrumental अपदेश्येन apadeśyena
अपदेश्याभ्याम् apadeśyābhyām
अपदेश्यैः apadeśyaiḥ
Dative अपदेश्याय apadeśyāya
अपदेश्याभ्याम् apadeśyābhyām
अपदेश्येभ्यः apadeśyebhyaḥ
Ablative अपदेश्यात् apadeśyāt
अपदेश्याभ्याम् apadeśyābhyām
अपदेश्येभ्यः apadeśyebhyaḥ
Genitive अपदेश्यस्य apadeśyasya
अपदेश्ययोः apadeśyayoḥ
अपदेश्यानाम् apadeśyānām
Locative अपदेश्ये apadeśye
अपदेश्ययोः apadeśyayoḥ
अपदेश्येषु apadeśyeṣu