Sanskrit tools

Sanskrit declension


Declension of अपदेश्या apadeśyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपदेश्या apadeśyā
अपदेश्ये apadeśye
अपदेश्याः apadeśyāḥ
Vocative अपदेश्ये apadeśye
अपदेश्ये apadeśye
अपदेश्याः apadeśyāḥ
Accusative अपदेश्याम् apadeśyām
अपदेश्ये apadeśye
अपदेश्याः apadeśyāḥ
Instrumental अपदेश्यया apadeśyayā
अपदेश्याभ्याम् apadeśyābhyām
अपदेश्याभिः apadeśyābhiḥ
Dative अपदेश्यायै apadeśyāyai
अपदेश्याभ्याम् apadeśyābhyām
अपदेश्याभ्यः apadeśyābhyaḥ
Ablative अपदेश्यायाः apadeśyāyāḥ
अपदेश्याभ्याम् apadeśyābhyām
अपदेश्याभ्यः apadeśyābhyaḥ
Genitive अपदेश्यायाः apadeśyāyāḥ
अपदेश्ययोः apadeśyayoḥ
अपदेश्यानाम् apadeśyānām
Locative अपदेश्यायाम् apadeśyāyām
अपदेश्ययोः apadeśyayoḥ
अपदेश्यासु apadeśyāsu